Non-English Language Courses for 2021-24 Batch

The course has been designed and prepared by an expert panel of Osmania University. It addresses  the needs of the students regarding the studies of Arabic language. It will help them to learn the language accurately through the lens of grammar.

The course has five units. 1) Classical Prose : In this unit there are two chapters from the Holy Qur’an. 2) Modern Prose : It has 2 lessons. 3) Modern Poetry : It has 2 poems. 4) Grammar : It has 4 chapters in grammar. 5) Arabic History : It has 3 chapters from the history of Arabic literature.


भाग : - II भाषा प्रयोजनम्        

स्नातक पूर्व स्तरे प्रथम वर्षस्य   द्वितीय भाषा संस्कृतम् अस्ति I अस्मिन् संस्कृत भाषा , संस्कृत साहित्यम् वैदिकसाहित्यम्, लौकिकसाहित्यम्, द्य, द्य, रूपक, व्याकरणादयः ज्ञातुं शक्नुवन्ते I अपि च संस्कृत पठनम्, लेखनम्, संभाषणम्  कवि -काल विशेषादयः ज्ञायन्ते I संस्कृतभाषायाः सर्वव्यापकत्वं, अधुनातन काले कृत्रिम मस्तिष्केषु (कम्प्यूटर् यन्त्रेषु) तस्याः प्रयोगम् -प्रयोजनादीनि विषदयन्ति I अनुवादाभ्यासर्थ संस्कृतभाषा अति सुलभ भाषा भवति  I संस्कृत भाषा माध्यमेन संस्कृति, संस्कारं, भारतीय आचार व्यवहाराण इत्यादिरपिज्ञातुं शक्नुवन्ते |       

पाठ्यक्रम विवरण:

स्नातक पूर्व स्तरे प्रथम वर्षस्य संस्कृत पठ्यपुस्तकस्य नाम ‘’ सारस्वती सुषमा I ’’ अयं पुस्तकः पद्य , गद्य, व्याकरणम् इति त्रीणि विभागेन विभाजितःI कक्षे सर्वे छात्रा: पठनं, लेखनं,श्रवणं,वक्तव्यं(संभाषणम्) च करणीयम्I छात्राः एतानि विषयाणि ज्ञात्वा पठिष्यन्ति चेत् परीक्षे उत्तीर्णः भवेयुःI अधिक अङ्काण्यपि प्राप्नुवन्ति  I

पाठ्यक्रम निष्कर्षः :-----

नूतनविषयावगाहण , नूतनशब्दार्थाः, व्याकरणज्ञानम् , व्याकरणं प्रयुक्त नूतन वाक्यनिर्माणम् ,नूतन आलोचनाज्ञानम् , नव्यसाहित्यनिर्माण पाठवं , इत्यादिविषयक अवगाहणार्थं उपाद्यायाः उपयुक्त पाठ्यप्रणालिक, टिप्पणी अपि ददाति।

 

CO.०१.शब्दस्य पूर्व स्वरूपं , तत् समीचीन अर्थज्ञानम् ।

CO.०२.पुरातन भारतीय संस्कृतिः , चारित्रक , इतिहासादि विषयानाम् परिणत ज्ञानं प्राप्नोति ।

CO.०३. आधिविद्ये मौखिक , लेखना नैपुण्यं आगमिष्यति।

CO.०४. परियोजनादि विजये स्वतन्त्रेन प्रदर्शनार्थं स्वशक्तिः प्राप्नोतिः

CO.०५. परिशीलनात्मक, आलोचनात्मक, सादृश्यनात्मक अध्यनादि विषयज्ञानं आगमिष्यति।

CO.०६. उपणिषदादि विषये अधुनिक आविष्करण स्थापने उपयुक्तः।

CO.०७. व्यवहारिक संस्कृत भाषायां लेखन अनुवाक निर्मानं आगच्छति।

CO.०८. विश्वमानव सौभ्रातृत्वं , वसुधैव कुटुम्बक निर्माने स्वकर्तव्यं संपूर्णं करोति।

CO.०९. साहित्य इतिहास श्रवणे स्वजीवित लक्ष्यं पुरयति।

CO.१०. अन्ते भाषायां जीवनेऽपि कुशलत्वं , प्रतिनिधित्वं, वक्त्रुत्वं, स्थैर्यं आगमिष्यति।