The course has been designed and prepared by an expert panel of Osmania University. It addresses the needs of the students regarding the studies of Arabic language. It will help them to learn the language accurately through the lens of grammar.
The course has five units. 1) Classical Prose : In this unit there are two chapters from the Holy Qur’an. 2) Modern Prose : It has 2 lessons. 3) Modern Poetry : It has 2 poems. 4) Grammar : It has 4 chapters in grammar. 5) Arabic History : It has 3 chapters from the history of Arabic literature.
- Teacher: ISMAIL C
- संस्कृत भाषा विश्वस्य सर्वासु भाषासु प्राचीनतम भाषा अस्ति।संस्कृता भाषा परिशुद्धा व्याकरण सम्बंधिदोषादिरहिता संस्कृत भाषेति निगघते।संस्कृतभाषा सर्वे जानाम आर्याणां सुलभा शोभना गरिमामयी च संस्कृत भाषा वाणी अस्ति।वेदाः, रामायणः, महाभारतः, भगवद् गीता इत्यादि ग्रन्थाः संस्कृतभाषायां एवं विरचितानि।इयं भाषायाः महत्वं विदेशराज्येष्वपि प्रसिध्दं।संस्कृतभाषायाः संरक्षणार्थं वयं संस्कृतपठनं प्रचरणं च अवश्यं करणीयं।संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानम् अलङ्करोति। https://www.sanskritschool.in/more/sanskrit/importance-of-sanskrit-language/ अतः संस्कृत भाषायाः इत्यादि प्राधान्य संशोधनमेव अस्य विषयस्य अनुसन्धानं I

- Teacher: SAIKIRAN D
- Teacher: Dr SOUMYA K
स्नातक पूर्व स्तरे प्रथम वर्षस्य द्वितीय भाषा संस्कृतम् अस्ति I अस्मिन् संस्कृत भाषा , संस्कृत साहित्यम् वैदिकसाहित्यम्, लौकिकसाहित्यम्, पद्य, गद्य, रूपक, व्याकरणादयः ज्ञातुं शक्नुवन्ते I अपि च संस्कृत पठनम्, लेखनम्, संभाषणम् कवि -काल विशेषादयः ज्ञायन्ते I संस्कृतभाषायाः सर्वव्यापकत्वं, अधुनातन काले कृत्रिम मस्तिष्केषु (कम्प्यूटर् यन्त्रेषु) तस्याः प्रयोगम् -प्रयोजनादीनि विषदयन्ति I अनुवादाभ्यासर्थं संस्कृतभाषा अति सुलभ भाषा भवति I संस्कृत भाषा माध्यमेन संस्कृति, संस्कारं, भारतीय आचार व्यवहाराण इत्यादिरपिज्ञातुं शक्नुवन्ते |
- Teacher: VASANTHA RAO B
- Teacher: SAIKIRAN D
- Teacher: SAIKIRAN D
- Teacher: Dr. AKSHARA SINGH